B 149-3 Śaktisaṅgamatantra

Manuscript culture infobox

Filmed in: B 149/3
Title: Śaktisaṅgamatantra
Dimensions: 34 x 15 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7939
Remarks:


Reel No. B 149/3

Inventory No. 59333

Title Śaktisaṃgamatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 34 x 15 cm

Binding Hole none

Folios 30

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa.saṃ and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/7939

Manuscript Features

Available folios: 21, 23, 26–48, 50–54

Excerpts

Beginning

-tra kalpitaṃ ||

gauḍe kalāntakaṃ nāma kerale sarvagocaraṃ ||
parasparaṃ viśodhyātha nāma dadyān maheśvarī ||

nāthoktaṃ cātha siddhoktaṃ pūrvapaṃcakayogataḥ ||
yad eva tū .. ṇī bhūyā tad eva varaṇā[t]makaṃ ||

au⟨yatraye⟩matraye maheśāni cottarottarasiddhidaṃ ||
divyau ye ce[t] samā(y)āti divyarūpa[ḥ] sa jāyate || (fol. 21r1–2)

End

śaktim āhūya tad gātre vinyasya nyāsajālakaṃ ||
pṛṣṭvā tāṃ prajaped rātrau śaivakalpalatā bhavet ||

prasūnatūlikāmadhye śaktiṃ sthāpya vidhānataḥ ||
śaktiṃ śaṃcuṃbya prajape[t] śaivakalpalatā bhavet ||

bālām ānīya deveśiṃ yathoktāṃ śubhalakṣaṇāṃ ||
tām āliṃgvayayed(!) rātrau śaivakalpalatā bhavet || (fol. 54v10–11)

Sub-colophon

iti śrīmadakṣobhyamahogrāsaṃvāde nāmavivaraṇaṃ nāma ṣaṣṭhamaḥ paṭala[ḥ] || 6 || (fol. 27r3–4)

iti śrīmadakṣobhyamahogrāsaṃvāde kādidikṣāvivaraṇaṃ nāma samāptaḥ(!) paṭala[ḥ] || 7 || (fol. 29r3)

iti śrīmadakṣobhyamahogrāsaṃvāde śaktiśagamataṃtre pradoṣavidhi[r] nāma(!)ṣṭamapaṭalaḥ || (fol. 32r8–9)

iti śrīmadakṣobhyamahogrātārāsaṃvāde saktiśaṃgamataṃtre siddhamatarahasye navamaṃ(!) paṭalaṃ(!) || 9 || (fol. 35r7–8)

iti śrīmadakṣobhyamahogrāsaṃvāde śaktiśaṃgamataṃtre siddhamatarahasye merukathane daśamapaṭalaḥ || 10 || (fol. 37v5)

iti śrīmadakṣobhyamahogratārāsaṃvāde ṣaṭsāṃbhavamyerū(!)vidhau saktisaṃgamata[n]trarāje siddhamatarahasye ekādaśaḥ paṭalaḥ || (fol. 39v2–3)

iti śrīmadokṣa(!)bhyamahogratārāsaṃvāde saktiśaṃgamataṃtrarāje tārāsūkte siddhaprayoga(!) dvādaśaḥ paṭalaḥ || 12 || (fol. 41v11–42r1)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgame trayodaśamaḥ paṭalaḥ || (fol. 43r7)

iti śrīśaktiśaṃgamataṃtrarāje tārākhaṃḍe tārākālyaṃgasi ekādaśapaṭalaḥ || (fol. 44r10)

iti śrīśaktisaṃgamataṃtrarāje madhumatisiddhividhir nāma paṭalaḥ || (fol. 45r8–9)

iti śrīakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtre(!)rāje tārāsūkte ṣoḍaśapaṭalaḥ || (fol. 46v3)

iti śrīśaktiśaṃgamataṃtre akṣobhyamahogratārāsaṃvāde ṣoḍaśaḥ paṭalaḥ || (fol. 48r1)

⁅iti śrī⁆śaktiśaṃgamataṃtrarāje kramadīkṣāpavitrāropanaḥ saptadaśapaṭala[ḥ] || (fol. 50r1)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtrarāje upākarmapavitrāropaṇarakṣāvidhir nāmāṣṭādaśaḥ paṭalaḥ || (fol. 52r5)

iti śrīmadakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtrarāje u(!)naviṃśatipaṭalaḥ || (fol. 53v8–9)

Microfilm Details

Reel No. B 149/3

Date of Filming 03-11-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks The exposure of fols. 33v/34r is blurred.

Catalogued by SG/MD

Date 06-07-2013