B 149-3 Śaktisaṅgamatantra
Manuscript culture infobox
Filmed in: B 149/3
Title: Śaktisaṅgamatantra
Dimensions: 34 x 15 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7939
Remarks:
Reel No. B 149/3
Inventory No. 59333
Title Śaktisaṃgamatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 34 x 15 cm
Binding Hole none
Folios 30
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa.saṃ and in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 5/7939
Manuscript Features
Available folios: 21, 23, 26–48, 50–54
Excerpts
Beginning
-tra kalpitaṃ ||
gauḍe kalāntakaṃ nāma kerale sarvagocaraṃ ||
parasparaṃ viśodhyātha nāma dadyān maheśvarī ||
nāthoktaṃ cātha siddhoktaṃ pūrvapaṃcakayogataḥ ||
yad eva tū .. ṇī bhūyā tad eva varaṇā[t]makaṃ ||
au⟨yatraye⟩matraye maheśāni cottarottarasiddhidaṃ ||
divyau ye ce[t] samā(y)āti divyarūpa[ḥ] sa jāyate || (fol. 21r1–2)
End
śaktim āhūya tad gātre vinyasya nyāsajālakaṃ ||
pṛṣṭvā tāṃ prajaped rātrau śaivakalpalatā bhavet ||
prasūnatūlikāmadhye śaktiṃ sthāpya vidhānataḥ ||
śaktiṃ śaṃcuṃbya prajape[t] śaivakalpalatā bhavet ||
bālām ānīya deveśiṃ yathoktāṃ śubhalakṣaṇāṃ ||
tām āliṃgvayayed(!) rātrau śaivakalpalatā bhavet || (fol. 54v10–11)
Sub-colophon
iti śrīmadakṣobhyamahogrāsaṃvāde nāmavivaraṇaṃ nāma ṣaṣṭhamaḥ paṭala[ḥ] || 6 || (fol. 27r3–4)
iti śrīmadakṣobhyamahogrāsaṃvāde kādidikṣāvivaraṇaṃ nāma samāptaḥ(!) paṭala[ḥ] || 7 || (fol. 29r3)
iti śrīmadakṣobhyamahogrāsaṃvāde śaktiśagamataṃtre pradoṣavidhi[r] nāma(!)ṣṭamapaṭalaḥ || (fol. 32r8–9)
iti śrīmadakṣobhyamahogrātārāsaṃvāde saktiśaṃgamataṃtre siddhamatarahasye navamaṃ(!) paṭalaṃ(!) || 9 || (fol. 35r7–8)
iti śrīmadakṣobhyamahogrāsaṃvāde śaktiśaṃgamataṃtre siddhamatarahasye merukathane daśamapaṭalaḥ || 10 || (fol. 37v5)
iti śrīmadakṣobhyamahogratārāsaṃvāde ṣaṭsāṃbhavamyerū(!)vidhau saktisaṃgamata[n]trarāje siddhamatarahasye ekādaśaḥ paṭalaḥ || (fol. 39v2–3)
iti śrīmadokṣa(!)bhyamahogratārāsaṃvāde saktiśaṃgamataṃtrarāje tārāsūkte siddhaprayoga(!) dvādaśaḥ paṭalaḥ || 12 || (fol. 41v11–42r1)
iti śrīmadakṣobhyamahogratārāsaṃvāde śaktisaṃgame trayodaśamaḥ paṭalaḥ || (fol. 43r7)
iti śrīśaktiśaṃgamataṃtrarāje tārākhaṃḍe tārākālyaṃgasi ekādaśapaṭalaḥ || (fol. 44r10)
iti śrīśaktisaṃgamataṃtrarāje madhumatisiddhividhir nāma paṭalaḥ || (fol. 45r8–9)
iti śrīakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtre(!)rāje tārāsūkte ṣoḍaśapaṭalaḥ || (fol. 46v3)
iti śrīśaktiśaṃgamataṃtre akṣobhyamahogratārāsaṃvāde ṣoḍaśaḥ paṭalaḥ || (fol. 48r1)
⁅iti śrī⁆śaktiśaṃgamataṃtrarāje kramadīkṣāpavitrāropanaḥ saptadaśapaṭala[ḥ] || (fol. 50r1)
iti śrīmadakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtrarāje upākarmapavitrāropaṇarakṣāvidhir nāmāṣṭādaśaḥ paṭalaḥ || (fol. 52r5)
iti śrīmadakṣobhyamahogratārāsaṃvāde śaktiśaṃgamataṃtrarāje u(!)naviṃśatipaṭalaḥ || (fol. 53v8–9)
Microfilm Details
Reel No. B 149/3
Date of Filming 03-11-1971
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks The exposure of fols. 33v/34r is blurred.
Catalogued by SG/MD
Date 06-07-2013